A 420-2 Muhūrtacintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 420/2
Title: Muhūrtacintāmaṇi
Dimensions: 38.2 x 18.5 cm x 133 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/155
Remarks:


Reel No. A 420-2 Inventory No. 44617

Title Muhūrttacintāmaṇi, Mitākṣarāṭīkā

Author Daivajña Rāma

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 39.0 x 18.3 cm

Folios 133

Lines per Folio 11–13

Foliation figures in the upper left-hand margin under the abbreviation mu. ciṃ. ṭī. and in the lower right-hand margin under the word guruḥ on the verso

Scribe Viśvananda

Date of Copying VS 1886

Place of Deposit NAK

Accession No. 2/155

Manuscript Features

Excerpts

«Beginning of the root text:»

gaurīśravaḥ ketakapatrabhaṃgam

ākṛṣya hastena dadan (!) mukhāgre ||

vighnān muhūrttākalitadvitīya-

dantapraroho haratu (6) dvipāsyaḥ || 1 || ❖ || (fol. 1v5-6)

«Beginning of the commentary:»

oṃ namaḥ śrīgaṇeśāya ||   ||

kailāse pūrṇarākāhimakararucire vīkṣya bimbaṃ svakīyaṃ

bhūyo bhūyo pi dhāvan pratibhaṭakaraṭisparddhayā caṇḍaśuṇḍaḥ ||

mādhāvatvaṃ tvadaṃghriprahatibhir abhi(2)to dhūyate sau dharitrī

tvaṃ vā vāgbhir niruddhā kapaṭakaraṭinaḥ kelayo naḥ punaṃtu || 1 ||

muhūrttacintāmaṇisaṃjñakasya

svayaṃkṛtasya pramitākṣarākhyaṃ ||

rāmo vidhatte vivṛtiṃ (3) praṇamya

viṣṇvarkarudrān pitarau gurūṃś ca || 2 ||

prārīpsitasya (!) graṃthasya nirvighnasamāptyarthaśiṣṭācārānumitaśrutibodhitakartavyatākaṃ svābhīṣṭagaṇeśadevatā(4)śīrvādarūpaṃ maṃgalam indravajrayopanibadhnāti || gaurīśrava iti || dvipasya gajasya āsyaṃ yasyeti dvipāsyo gaṇeśo vighnān haratu nāśayatu || yuṣmākam iti śeṣaḥ (fol. 1v1-4)

«End of the root text:»

tadātmaja udāradhīr (7) vibudhanīlakaṇṭhānujo

gaṇeśapadapaṃkajaṃ hṛdi nidhāya rāmābhidhaḥ ||

girīśanagare vare bhujabhujeṣucaṃdrair mite

śake vi(8)niramād imaṃ khalu muhūrttaciṃtāmaṇiṃ || 491 || (fol. 133r6–8)

«End of the commentary:»

atha svanāmakathanapūrvakaṃ graṃthasamāptiṃ pṛthvīchaṃdasāha || tadātmaja iti || tasyānaṃ(10)tadaivajñasyātmajo rāmābhidho girīśanagare vārāṇasyāṃ muhūrttaciṃtāmaṇināmadheyaṃ graṃthaṃ bhujabhujeṣucaṃdrai1522r mite śake (dvātriṃśake) dvāviṃśatyadhikapaṃcadaśami(11)te 1522 śake viniramād akārṣīt || śeṣaṃ sphuṭaṃ ||   || (fol. 133r9–11)

«Colophon of the commentary:»

iti śrīdaivajñānaṃtasutadaivajñarāmaviracitāyāṃ svakṛtamuhūrttaciṃtāmaṇiṭīkāyāṃ pramitākṣarāyāṃ gṛha(12)praveśaprakaraṇaṃ samāptim agamat ||   ||   || samāptā ceyaṃ muhūrttaciṃtāmaṇiṭīkā ||   || ❁ ||   ||   || śubhamastu ||   ||

(133v1) || śrī vikramābde rasanāganāgasomai1886r mite cāśvinamāsi śukle ||

(2) || pūrṇe tithau somadine ʼlikhac chrīkṛṣṇākhyaviprāya ca viśvanaṃdaḥ || 1 ||

(3) || muhūrttaciṃtāmaṇiṭīkāmitākṣarāgraṃthasamāptipatrā (!) || 133 || (fol. 133r11–133v3)

Microfilm Details

Reel No. A 420/2

Date of Filming 08-08-1972

Exposures 137

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 1v–2r

Catalogued by BK/JU

Date 29-05-2006

Bibliography