A 420-2 Muhūrtacintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 420/2
Title: Muhūrtacintāmaṇi
Dimensions: 38.2 x 18.5 cm x 133 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/155
Remarks:
Reel No. A 420-2 Inventory No. 44617
Title Muhūrttacintāmaṇi, Mitākṣarāṭīkā
Author Daivajña Rāma
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 39.0 x 18.3 cm
Folios 133
Lines per Folio 11–13
Foliation figures in the upper left-hand margin under the abbreviation mu. ciṃ. ṭī. and in the lower right-hand margin under the word guruḥ on the verso
Scribe Viśvananda
Date of Copying VS 1886
Place of Deposit NAK
Accession No. 2/155
Manuscript Features
Excerpts
«Beginning of the root text:»
gaurīśravaḥ ketakapatrabhaṃgam
ākṛṣya hastena dadan (!) mukhāgre ||
vighnān muhūrttākalitadvitīya-
dantapraroho haratu (6) dvipāsyaḥ || 1 || ❖ || (fol. 1v5-6)
«Beginning of the commentary:»
oṃ namaḥ śrīgaṇeśāya || ||
kailāse pūrṇarākāhimakararucire vīkṣya bimbaṃ svakīyaṃ
bhūyo bhūyo pi dhāvan pratibhaṭakaraṭisparddhayā caṇḍaśuṇḍaḥ ||
mādhāvatvaṃ tvadaṃghriprahatibhir abhi(2)to dhūyate sau dharitrī
tvaṃ vā vāgbhir niruddhā kapaṭakaraṭinaḥ kelayo naḥ punaṃtu || 1 ||
muhūrttacintāmaṇisaṃjñakasya
svayaṃkṛtasya pramitākṣarākhyaṃ ||
rāmo vidhatte vivṛtiṃ (3) praṇamya
viṣṇvarkarudrān pitarau gurūṃś ca || 2 ||
prārīpsitasya (!) graṃthasya nirvighnasamāptyarthaśiṣṭācārānumitaśrutibodhitakartavyatākaṃ svābhīṣṭagaṇeśadevatā(4)śīrvādarūpaṃ maṃgalam indravajrayopanibadhnāti || gaurīśrava iti || dvipasya gajasya āsyaṃ yasyeti dvipāsyo gaṇeśo vighnān haratu nāśayatu || yuṣmākam iti śeṣaḥ (fol. 1v1-4)
«End of the root text:»
tadātmaja udāradhīr (7) vibudhanīlakaṇṭhānujo
gaṇeśapadapaṃkajaṃ hṛdi nidhāya rāmābhidhaḥ ||
girīśanagare vare bhujabhujeṣucaṃdrair mite
śake vi(8)niramād imaṃ khalu muhūrttaciṃtāmaṇiṃ || 491 || (fol. 133r6–8)
«End of the commentary:»
atha svanāmakathanapūrvakaṃ graṃthasamāptiṃ pṛthvīchaṃdasāha || tadātmaja iti || tasyānaṃ(10)tadaivajñasyātmajo rāmābhidho girīśanagare vārāṇasyāṃ muhūrttaciṃtāmaṇināmadheyaṃ graṃthaṃ bhujabhujeṣucaṃdrai1522r mite śake (dvātriṃśake) dvāviṃśatyadhikapaṃcadaśami(11)te 1522 śake viniramād akārṣīt || śeṣaṃ sphuṭaṃ || || (fol. 133r9–11)
«Colophon of the commentary:»
iti śrīdaivajñānaṃtasutadaivajñarāmaviracitāyāṃ svakṛtamuhūrttaciṃtāmaṇiṭīkāyāṃ pramitākṣarāyāṃ gṛha(12)praveśaprakaraṇaṃ samāptim agamat || || || samāptā ceyaṃ muhūrttaciṃtāmaṇiṭīkā || || ❁ || || || śubhamastu || ||
(133v1) || śrī vikramābde rasanāganāgasomai1886r mite cāśvinamāsi śukle ||
(2) || pūrṇe tithau somadine ʼlikhac chrīkṛṣṇākhyaviprāya ca viśvanaṃdaḥ || 1 ||
(3) || muhūrttaciṃtāmaṇiṭīkāmitākṣarāgraṃthasamāptipatrā (!) || 133 || (fol. 133r11–133v3)
Microfilm Details
Reel No. A 420/2
Date of Filming 08-08-1972
Exposures 137
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols 1v–2r
Catalogued by BK/JU
Date 29-05-2006
Bibliography